Śrīkoṣa
Chapter 22

Verse 22.26

शब्दादादित्यदैवत्यमहङ्कारं महामते ।
मनश्चादित्यदैवत्यमहङ्कारमभूत् (अनन्त) ततः ॥ २६ ॥