Śrīkoṣa
Chapter 22

Verse 22.28

प्रधानकमलस्यैषा मूर्तिर्गुणमयी स्मृता ।
बुद्ध्यादीनां च तत्त्वानां कारणं यदनश्वरम् ॥ २८ ॥