Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.11
Previous
Next
Original
द्वितीयमष्टादशभिश्चतुर्विंशतिभिः (ख्: द्वितीयं द्वादशादिश्च) परम् ।
अङ्गुलात्वेपनत्वान्या ? (ख्: अङ्गुलानेवनत्वानु) त्र्यङ्गुलाच्चतुरङ्गुलाः ॥ ११ ॥
Previous Verse
Next Verse