Śrīkoṣa
Chapter 22

Verse 22.34

अनन्तता ह्यनन्ताख्या कला कमलसम्भव ।
सहानुग्रहशक्त्या वै ज्ञेयाऽनुग्रहता परा ॥ ३४ ॥