Śrīkoṣa
Chapter 22

Verse 22.38

समास्ते केवलं शुद्धमीषत्काललवं द्विज ।
सामान्येनैव यो भूत्वा साम्प्रतं शक्तयः कलाः ॥ ३८ ॥