Śrīkoṣa
Chapter 1

Verse 1.2

तत्तु (ख्: कर्तुम्) प्रदापयेत् काले पात्रे गुणगणान्विते ।
यत्तदाज्ञापयेत् (क्: यस्त) तं वै गच्छ पुत्र धनं यतः ॥ २ ॥