Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 1
Verse 1.2
Previous
Next
Original
तत्तु (ख्: कर्तुम्) प्रदापयेत् काले पात्रे गुणगणान्विते ।
यत्तदाज्ञापयेत् (क्: यस्त) तं वै गच्छ पुत्र धनं यतः ॥ २ ॥
Previous Verse
Next Verse