Śrīkoṣa
Chapter 1

Verse 1.20

गुरुणा साधकस्यातो दर्शनीयं प्रयत्नतः ।
चतुर्थं तु महायागो (क्: महायोगो) येनाचार्यत्वमाप्नुयात् ॥ २१ ॥