Śrīkoṣa
Chapter 22

Verse 22.47

उदितां प्रलयं कुर्यात् करणे तदधिष्ठिते ।
निवृत्ते पुरुषार्थे तु चान्तर्वा बहिरब्जज ॥ ४७ ॥