Śrīkoṣa
Chapter 22

Verse 22.49

सह सङ्कल्पशक्त्या वै विद्यामूर्तिं स्वकां ततः ।
स्वकलासु लयीकुर्यात् कलाजालं तथाऽत्मनि ॥ ४९ ॥