Śrīkoṣa
Chapter 22

Verse 22.59

निश्रेयसपदप्राप्तिपर्यन्तं कालवर्तिनाम् ।
विनियोगावसाने तु तेऽपि चायान्ति वै सह ॥ ५९ ॥