Śrīkoṣa
Chapter 22

Verse 22.63

तृणानां हि यथाऽदाने नारीश्चासं ? (घ्: नारीश्चसम्) प्रवर्तते ।
स्वशक्तिः पुष्यरागस्य मणेर्विकसनेऽपि (ग्, घ्: प्रणेर्विकर्षणेपि) च ॥ ६३ ॥