Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.69
Previous
Next
Original
एवं सम्प्रतिबुद्धस्तु ? (क्, ख्: स एवं प्रति-) शक्तयश्चेन्द्रियान्तराः (ग्, घ्: -श्चेन्द्रियान्तरः) ।
भावमन्त्रक्रियाणां च समर्था न्यक्करोति च ॥ ६९ ॥
Previous Verse
Next Verse