Śrīkoṣa
Chapter 22

Verse 22.72

जायते तत्परिज्ञानात् (क्, ख्: ज्ञायमेतत्परिज्ञानात्) कर्मणां कर्मसङ्क्षयः ।
उदयाव्ययसंस्थानमन्तर्यागत्वमेव च ॥ ७२ ॥