Śrīkoṣa
Chapter 23

Verse 23.5

प्रसिद्धं सिद्धकामानां तृतीयममलेक्षण ।
स्वबुद्धिशक्त्यो हृद्यागसिद्धये उक्तमब्जज ॥ ५ ॥