Śrīkoṣa
Chapter 23

Verse 23.8

एवं मन्त्रार्क दृग्रश्मिजालेनाभासितं (क्, ख्: दृग्वह्निज्वालेन) हि यत् ।
ततस्सङ्कल्पमाद्यं हि नित्यनिश्चयचेतसाम् ॥ ८ ॥