Śrīkoṣa
Chapter 23

Verse 23.9

मन्त्रैकशरणानां तु बहिरप्यर्चने (ग्, घ्: बहिरव्यच्यते) हितम् ।
अन्तर्वा बहिरब्जोत्थ आधाराद्दिगुदक् स्थितम् ॥ ९ ॥