Śrīkoṣa
Chapter 23

Verse 23.11

गुणा बहुभिदश्चासु (ग्, घ्: गुणाबहि तिहाच्चाशु) बहिरन्तर्यथैश्वरम् ।
यान्निश्चयीकृतं पूर्वं तत्प्रसिद्धिवशात्त्वपि ॥ ११ ॥