Śrīkoṣa
Chapter 23

Verse 23.14

धर्मादिलक्षणे कार्या तद्वशादासनी स्थितिः ।
इन्द्रादिलोकपालानां यज्ञादीनां तथैव च ॥ १४ ॥