Śrīkoṣa
Chapter 23

Verse 23.19

नगरायतनादीनां सुस्थिराणां च सर्वदिक् ।
एवं ज्ञात्वा पुरा सम्यग्दिग्विदिङ्नियमं तथा ॥ १९ ॥