Śrīkoṣa
Chapter 23

Verse 23.20

सुयोग्यतावशेनैव स्वस्यान्तः (क्: स्वस्यान्त्य) करणाय च ।
समाचरेत् ततो न्यायं मण्डलानां यथा शृणु ॥ २० ॥