Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.23
Previous
Next
Original
स्थूलात्मन्यब्जसम्भूत (क्, ख्: स्थूलात्मनि इत्यादि दैवत्यन्न्यसेद्ध्रुवम् इत्यन्तं सार्धं श्लोकषट्कं गलितम्) संस्थिता सर्वदैव हि ।
ऊह्येऽत्र विहितो वाऽपि बहिरन्तर्व्यपेक्षया ॥ २३ ॥
Previous Verse
Next Verse