Śrīkoṣa
Chapter 23

Verse 23.27

स्वेनोपदान्वितस्पष्टा ? सुस्पष्टाऽन्या च केवला ।
एवं ज्ञात्वा पुरा सम्यग् यथावदमलेक्षण ॥ २७ ॥