Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.30
Previous
Next
Original
युगस्वभावमूर्तिं (ग्, घ्: ज्ञानस्वभाव * * *) च धर्माद्यं हि चतुष्टयम् ।
तन्निविष्टं तथा भूतं तद्व्यत्ययगुणं (ग्, घ्: तद्व्यत्ययगणम्) हि यत् ॥ ३० ॥
Previous Verse
Next Verse