Śrīkoṣa
Chapter 23

Verse 23.31

सह (ग्, घ्: सहान्यत्पूर्व) ऋक्पूर्वसामान्यं कालभेदेन चान्वितम् ।
ततो देशे सपीठानां तदुद्देशं (ग्, घ्: तदुद्देशे) तथैव च ॥ ३१ ॥