Śrīkoṣa
Chapter 23

Verse 23.32

तदैव शब्दाकाशं (ग्, घ्: शब्दकोशै) तु चतुर्था त्वेक एव हि ।
शरदिन्दुकलासारकान्तिभूतं तु विन्यसेत् ॥ ३२ ॥