Śrīkoṣa
Chapter 23

Verse 23.33

पीठानामष्टबिम्बानां प्रादक्षिण्येन योजयेत् ।
आग्नेयादौ चतुष्कार्थे (ग्, घ्: चतुष्कं तु) ईशकोणावसानकम् ॥ ३३ ॥