Śrīkoṣa
Chapter 23

Verse 23.36

धर्माद्यैश्वर्यमूलं (ग्, घ्: धर्माद्यैश्वर्यनिष्कम्) तु यथोद्दिष्टक्रमेण तु ।
बाह्यतश्चोपपीठे तु व्योमभावोपलक्षणैः ॥ ३६ ॥