Śrīkoṣa
Chapter 23

Verse 23.38

द्विबिम्बचरणानां तु तत्र चाभ्यन्तरे क्रमात् ।
व्यत्ययैस्सहधर्माद्यैः प्राग्वद्वेद्यास्ततो बहिः ॥ ३८ ॥