Śrīkoṣa
Chapter 23

Verse 23.39

गात्रकेषु (क्, ख्: गात्रक्षेषु) कृताद्याश्च चत्वारश्च यथाक्रमम् ।
साङ्घ्रिणा गात्रकाणां तु बिम्बमध्यात् तदात्मनाम् ॥ ३९ ॥