Śrīkoṣa
Chapter 23

Verse 23.44

सोत्तरे दक्षिणे भागे द्वापरं विनिवेश्य च ।
उत्तरे तु ह्यनैश्वर्यं दिग्द्वये (ग्, घ्: दिश्यये) दक्षिणादितः ॥ ४४ ॥