Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.45
Previous
Next
Original
बिम्बद्वये तु प्रागाद्यैर्वि धान्यकलिकं (ग्, घ्: विधानकलिकम्) ततः ।
त्रिबिम्बचरणे पीठे पञ्चबिम्बे तु गात्रके ॥ ४५ ॥
Previous Verse
Next Verse