Śrīkoṣa
Chapter 23

Verse 23.45

बिम्बद्वये तु प्रागाद्यैर्वि धान्यकलिकं (ग्, घ्: विधानकलिकम्) ततः ।
त्रिबिम्बचरणे पीठे पञ्चबिम्बे तु गात्रके ॥ ४५ ॥