Śrīkoṣa
Chapter 23

Verse 23.47

गात्रकेषु त्वधर्माद्या न्यस्तव्या मूर्तिलक्षणाः ।
अथैकबिम्बपीठाग्रे पञ्चबिम्बे तु गात्रकम् ॥ ४७ ॥