Śrīkoṣa
Chapter 23

Verse 23.48

यथा तदनु सार्धेन एकाग्रमवधारय ।
स्वक्षेत्रेषु च धर्माद्या न्यस्तव्या व्यक्तलक्षणाः ॥ ४८ ॥