Śrīkoṣa
Chapter 23

Verse 23.52

द्विबिम्बचरणानां तु पीठानां कमलोद्भव ।
द्विबिम्बगात्रकाणां तु विन्यासमथ मे शृणु ॥ ५२ ॥