Śrīkoṣa
Chapter 23

Verse 23.53

मन्त्रबिम्बेषु पादानामग्ने रीशपदावधि (क्, ख्: मग्नेः श्रीश) ।
परस्वरूपा धर्माद्या बहुस्थूला (क्, ख्: बहु * * * * ला) कृतादयः ॥ ५३ ॥