Śrīkoṣa
Chapter 23

Verse 23.55

द्विबिम्बचरणे पीठे तदन्यत् पञ्चबिम्बके ।
परस्थलीविभेदेन (ग्, घ्: परस्थूलीविभेदेन) धर्माद्यास्वायतेषु च ॥ ५५ ॥