Śrīkoṣa
Chapter 23

Verse 23.56

ततोऽधर्मादयस्स्थूला मध्यतो गात्रभूमिषु ।
पद्मावनिसमीपे तु मध्यबिम्बस्य पक्षयोः ॥ ५६ ॥