Śrīkoṣa
Chapter 23

Verse 23.61

स्थूलत्वेन (क्, ख्: * * * लस्सोततो) ततो भूयस्तथारूपा युगास्तथा ।
न्यस्तव्या युग्मयोगेन स्याच्चतुर्णां यथाऽष्टधा ॥ ६१ ॥