Śrīkoṣa
Chapter 23

Verse 23.64

गात्रकेष्वष्टबिम्बेषु चतुर्बिम्बेषु चाश्रिषु ।
विन्यासं (क्, ख्: विन्यासं * * * * चाब्ज * * * यथा) * * * * चाब्जोत्त्थ यथा तदवधारय ॥ ६४ ॥