Śrīkoṣa
Chapter 24

Verse 24.2

ईषत् तद्द्वारमाश्रित्य हेमदण्डं (क्, ख्: हेमदण्डं समाधिरे; ग्, घ्: हेमदण्डममन्दिरे) * * * * मन्दिरे ।
सम्मुखं सम्मुखे द्वारि भूगतं विधृताञ्जलिम् ॥ २ ॥