Śrīkoṣa
Chapter 24

Verse 24.3

दक्षिणोत्तरभागाभ्यां द्वाराभ्यां कमलोद्भव ।
गदाचक्रे ज्वलद्रूपे विन्यस्ते तत्परायणे ॥ ३ ॥