Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.3
Previous
Next
Original
दक्षिणोत्तरभागाभ्यां द्वाराभ्यां कमलोद्भव ।
गदाचक्रे ज्वलद्रूपे विन्यस्ते तत्परायणे ॥ ३ ॥
Previous Verse
Next Verse