Śrīkoṣa
Chapter 24

Verse 24.7

लोहिताक्षो महावीर्यस्त्वप्रमेयस्सुशोभनः ।
वीरहा विक्रमो भीमश्शतावर्तस्तु चाष्टमः ॥ ७ ॥