Śrīkoṣa
Chapter 24

Verse 24.9

अनिवार्ती महावतोनागहा (क्, ख्: दर्पहा सर्पहा इति स्यात्) सर्वजित् स्थिरः ।
जयन्तो भयकूर्मादि (ग्, घ्: भयकुम्मानि (अयकृन्मानि ?)) त्वष्टमं कमलोद्भव ॥ ९ ॥