Śrīkoṣa
Chapter 24

Verse 24.12

अनिलो दुष्टहाऽर्चिष्मान् सर्वदृग्दुरतिक्रमः (क्, ख्: सर्पदिग्दुर) ।
विषमो गहनो मेघष्षोडशैतैः भयोदिताः ॥ १२ ॥