Śrīkoṣa
Chapter 24

Verse 24.14

ऊर्जितश्चामृताङ्गस्तु (क्, ख्: ऊर्जितश्च भृशाङ्गस्तु) सर्वाङ्गस्सर्वतोमुखः ।
कोणानामेकबिम्बानामित्युक्तं कमलेक्षण ॥ १४ ॥