Śrīkoṣa
Chapter 24

Verse 24.15

द्विबिम्बानां (क्, ख्: इदमर्धं लुप्तम्) सदुद्देशात् तत्पादान्तं बहिः पुनः ।
चतुष्टयं योजनीयं न्यासकाले द्विजं ? महत् ॥ १५ ॥