Śrīkoṣa
Chapter 4

Verse 4.24

कुर्याद्द्धस्तचतुष्केण पञ्चकेनाथवेच्छया ।
षट्सप्ताष्टसमोच्छ्राया महीयं सङ्गवेषु च ॥ २४ ॥