Śrīkoṣa
Chapter 24

Verse 24.17

इदमुक्तं यदुद्दिष्टं मण्डलानां पुरा मया ।
आधारदेवताव्यूहं पीठामरगणान्वितम् ॥ १७ ॥