Śrīkoṣa
Chapter 24

Verse 24.20

आत्मनेतिपदोपेतास्स्वाहान्ता होमकर्मणि ।
चित्तसम्प्रतिपत्त्यर्थमाराधारादथाब्जज (घ्: माधारा * * * दथाब्जज) ॥ २० ॥