Śrīkoṣa
Chapter 24

Verse 24.21

यथाक्रमेण सर्वेषां ध्यानमार्गक्रियामलम् (ग्, घ्: ध्यानक्रणियामलम्) ।
शान्त मुज्झितततच्छेषं (क्, ख्: * * * मुज्झितत; ग्, घ्: शान्तमुज्झिततच्छिष्टम्) स्थितमन्तर्मुखं स्थितम् ॥ २१ ॥